Wednesday 26 February 2014

बारा ज्योतिर्लिंग

द्वादशज्योतिर्लिङ्गानि

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥२॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रात: पठेन्नर:।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥


बारा ज्योतिर्लिंगोंके स्थान
१.सोमनाथ ....सौराष्ट्र .... गुजरात
२.मल्लिकार्जुन ..श्रीशैल्य ... आंध्रप्रदेश
३.महाकाल ... उज्जैन ... मध्यप्रदेश
४.ममलेश्वर .. ओंकारेश्वर .. मध्यप्रदेश
५.वैद्यनाथ ... परळी .... महाराष्ट्र
६.भीमाशंकर .. डाकिनी(पुण्याजवळ) महाराष्ट्र
७.रामेश्वर ... सेतुबंध .... तामिलनाडु
८.नागेश्वर ... दारुकावन (औंढ्या नागनाथ) महाराष्ट्र
९.विश्वेश्वर ... वाराणसी ... उत्तर प्रदेश
१०.त्र्यंबकेश्वर .. नाशिक जवळ . महाराष्ट्र
११.केदारनाथ .. हिमालय .. उत्तरांचल
१२.घृष्णेश्वर ... वेरूळ ... महाराष्ट्र

No comments:

Post a Comment